सुबन्तावली ?म्लेच्छ्यमान

Roma

पुमान्एकद्विबहु
प्रथमाम्लेच्छ्यमानः म्लेच्छ्यमानौ म्लेच्छ्यमानाः
सम्बोधनम्म्लेच्छ्यमान म्लेच्छ्यमानौ म्लेच्छ्यमानाः
द्वितीयाम्लेच्छ्यमानम् म्लेच्छ्यमानौ म्लेच्छ्यमानान्
तृतीयाम्लेच्छ्यमानेन म्लेच्छ्यमानाभ्याम् म्लेच्छ्यमानैः म्लेच्छ्यमानेभिः
चतुर्थीम्लेच्छ्यमानाय म्लेच्छ्यमानाभ्याम् म्लेच्छ्यमानेभ्यः
पञ्चमीम्लेच्छ्यमानात् म्लेच्छ्यमानाभ्याम् म्लेच्छ्यमानेभ्यः
षष्ठीम्लेच्छ्यमानस्य म्लेच्छ्यमानयोः म्लेच्छ्यमानानाम्
सप्तमीम्लेच्छ्यमाने म्लेच्छ्यमानयोः म्लेच्छ्यमानेषु

समास म्लेच्छ्यमान

अव्यय ॰म्लेच्छ्यमानम् ॰म्लेच्छ्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria