Declension table of ?mlecchitavyā

Deva

FeminineSingularDualPlural
Nominativemlecchitavyā mlecchitavye mlecchitavyāḥ
Vocativemlecchitavye mlecchitavye mlecchitavyāḥ
Accusativemlecchitavyām mlecchitavye mlecchitavyāḥ
Instrumentalmlecchitavyayā mlecchitavyābhyām mlecchitavyābhiḥ
Dativemlecchitavyāyai mlecchitavyābhyām mlecchitavyābhyaḥ
Ablativemlecchitavyāyāḥ mlecchitavyābhyām mlecchitavyābhyaḥ
Genitivemlecchitavyāyāḥ mlecchitavyayoḥ mlecchitavyānām
Locativemlecchitavyāyām mlecchitavyayoḥ mlecchitavyāsu

Adverb -mlecchitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria