Declension table of ?mlecchitavya

Deva

NeuterSingularDualPlural
Nominativemlecchitavyam mlecchitavye mlecchitavyāni
Vocativemlecchitavya mlecchitavye mlecchitavyāni
Accusativemlecchitavyam mlecchitavye mlecchitavyāni
Instrumentalmlecchitavyena mlecchitavyābhyām mlecchitavyaiḥ
Dativemlecchitavyāya mlecchitavyābhyām mlecchitavyebhyaḥ
Ablativemlecchitavyāt mlecchitavyābhyām mlecchitavyebhyaḥ
Genitivemlecchitavyasya mlecchitavyayoḥ mlecchitavyānām
Locativemlecchitavye mlecchitavyayoḥ mlecchitavyeṣu

Compound mlecchitavya -

Adverb -mlecchitavyam -mlecchitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria