Declension table of ?mlecchitavya

Deva

MasculineSingularDualPlural
Nominativemlecchitavyaḥ mlecchitavyau mlecchitavyāḥ
Vocativemlecchitavya mlecchitavyau mlecchitavyāḥ
Accusativemlecchitavyam mlecchitavyau mlecchitavyān
Instrumentalmlecchitavyena mlecchitavyābhyām mlecchitavyaiḥ mlecchitavyebhiḥ
Dativemlecchitavyāya mlecchitavyābhyām mlecchitavyebhyaḥ
Ablativemlecchitavyāt mlecchitavyābhyām mlecchitavyebhyaḥ
Genitivemlecchitavyasya mlecchitavyayoḥ mlecchitavyānām
Locativemlecchitavye mlecchitavyayoḥ mlecchitavyeṣu

Compound mlecchitavya -

Adverb -mlecchitavyam -mlecchitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria