Declension table of ?mlecchitavat

Deva

NeuterSingularDualPlural
Nominativemlecchitavat mlecchitavantī mlecchitavatī mlecchitavanti
Vocativemlecchitavat mlecchitavantī mlecchitavatī mlecchitavanti
Accusativemlecchitavat mlecchitavantī mlecchitavatī mlecchitavanti
Instrumentalmlecchitavatā mlecchitavadbhyām mlecchitavadbhiḥ
Dativemlecchitavate mlecchitavadbhyām mlecchitavadbhyaḥ
Ablativemlecchitavataḥ mlecchitavadbhyām mlecchitavadbhyaḥ
Genitivemlecchitavataḥ mlecchitavatoḥ mlecchitavatām
Locativemlecchitavati mlecchitavatoḥ mlecchitavatsu

Adverb -mlecchitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria