Declension table of ?mlecchitavat

Deva

MasculineSingularDualPlural
Nominativemlecchitavān mlecchitavantau mlecchitavantaḥ
Vocativemlecchitavan mlecchitavantau mlecchitavantaḥ
Accusativemlecchitavantam mlecchitavantau mlecchitavataḥ
Instrumentalmlecchitavatā mlecchitavadbhyām mlecchitavadbhiḥ
Dativemlecchitavate mlecchitavadbhyām mlecchitavadbhyaḥ
Ablativemlecchitavataḥ mlecchitavadbhyām mlecchitavadbhyaḥ
Genitivemlecchitavataḥ mlecchitavatoḥ mlecchitavatām
Locativemlecchitavati mlecchitavatoḥ mlecchitavatsu

Compound mlecchitavat -

Adverb -mlecchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria