सुबन्तावली ?म्लेच्छिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाम्लेच्छिष्यन् म्लेच्छिष्यन्तौ म्लेच्छिष्यन्तः
सम्बोधनम्म्लेच्छिष्यन् म्लेच्छिष्यन्तौ म्लेच्छिष्यन्तः
द्वितीयाम्लेच्छिष्यन्तम् म्लेच्छिष्यन्तौ म्लेच्छिष्यतः
तृतीयाम्लेच्छिष्यता म्लेच्छिष्यद्भ्याम् म्लेच्छिष्यद्भिः
चतुर्थीम्लेच्छिष्यते म्लेच्छिष्यद्भ्याम् म्लेच्छिष्यद्भ्यः
पञ्चमीम्लेच्छिष्यतः म्लेच्छिष्यद्भ्याम् म्लेच्छिष्यद्भ्यः
षष्ठीम्लेच्छिष्यतः म्लेच्छिष्यतोः म्लेच्छिष्यताम्
सप्तमीम्लेच्छिष्यति म्लेच्छिष्यतोः म्लेच्छिष्यत्सु

समास म्लेच्छिष्यत्

अव्यय ॰म्लेच्छिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria