Declension table of ?mlecchiṣyantī

Deva

FeminineSingularDualPlural
Nominativemlecchiṣyantī mlecchiṣyantyau mlecchiṣyantyaḥ
Vocativemlecchiṣyanti mlecchiṣyantyau mlecchiṣyantyaḥ
Accusativemlecchiṣyantīm mlecchiṣyantyau mlecchiṣyantīḥ
Instrumentalmlecchiṣyantyā mlecchiṣyantībhyām mlecchiṣyantībhiḥ
Dativemlecchiṣyantyai mlecchiṣyantībhyām mlecchiṣyantībhyaḥ
Ablativemlecchiṣyantyāḥ mlecchiṣyantībhyām mlecchiṣyantībhyaḥ
Genitivemlecchiṣyantyāḥ mlecchiṣyantyoḥ mlecchiṣyantīnām
Locativemlecchiṣyantyām mlecchiṣyantyoḥ mlecchiṣyantīṣu

Compound mlecchiṣyanti - mlecchiṣyantī -

Adverb -mlecchiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria