सुबन्तावली ?म्लेच्छिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाम्लेच्छिष्यन्ती म्लेच्छिष्यन्त्यौ म्लेच्छिष्यन्त्यः
सम्बोधनम्म्लेच्छिष्यन्ति म्लेच्छिष्यन्त्यौ म्लेच्छिष्यन्त्यः
द्वितीयाम्लेच्छिष्यन्तीम् म्लेच्छिष्यन्त्यौ म्लेच्छिष्यन्तीः
तृतीयाम्लेच्छिष्यन्त्या म्लेच्छिष्यन्तीभ्याम् म्लेच्छिष्यन्तीभिः
चतुर्थीम्लेच्छिष्यन्त्यै म्लेच्छिष्यन्तीभ्याम् म्लेच्छिष्यन्तीभ्यः
पञ्चमीम्लेच्छिष्यन्त्याः म्लेच्छिष्यन्तीभ्याम् म्लेच्छिष्यन्तीभ्यः
षष्ठीम्लेच्छिष्यन्त्याः म्लेच्छिष्यन्त्योः म्लेच्छिष्यन्तीनाम्
सप्तमीम्लेच्छिष्यन्त्याम् म्लेच्छिष्यन्त्योः म्लेच्छिष्यन्तीषु

समास म्लेच्छिष्यन्ति म्लेच्छिष्यन्ती

अव्यय ॰म्लेच्छिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria