सुबन्तावली ?म्लेच्छयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाम्लेच्छयितव्यः म्लेच्छयितव्यौ म्लेच्छयितव्याः
सम्बोधनम्म्लेच्छयितव्य म्लेच्छयितव्यौ म्लेच्छयितव्याः
द्वितीयाम्लेच्छयितव्यम् म्लेच्छयितव्यौ म्लेच्छयितव्यान्
तृतीयाम्लेच्छयितव्येन म्लेच्छयितव्याभ्याम् म्लेच्छयितव्यैः म्लेच्छयितव्येभिः
चतुर्थीम्लेच्छयितव्याय म्लेच्छयितव्याभ्याम् म्लेच्छयितव्येभ्यः
पञ्चमीम्लेच्छयितव्यात् म्लेच्छयितव्याभ्याम् म्लेच्छयितव्येभ्यः
षष्ठीम्लेच्छयितव्यस्य म्लेच्छयितव्ययोः म्लेच्छयितव्यानाम्
सप्तमीम्लेच्छयितव्ये म्लेच्छयितव्ययोः म्लेच्छयितव्येषु

समास म्लेच्छयितव्य

अव्यय ॰म्लेच्छयितव्यम् ॰म्लेच्छयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria