सुबन्तावली ?म्लेच्छतस्करसेविता

Roma

स्त्रीएकद्विबहु
प्रथमाम्लेच्छतस्करसेविता म्लेच्छतस्करसेविते म्लेच्छतस्करसेविताः
सम्बोधनम्म्लेच्छतस्करसेविते म्लेच्छतस्करसेविते म्लेच्छतस्करसेविताः
द्वितीयाम्लेच्छतस्करसेविताम् म्लेच्छतस्करसेविते म्लेच्छतस्करसेविताः
तृतीयाम्लेच्छतस्करसेवितया म्लेच्छतस्करसेविताभ्याम् म्लेच्छतस्करसेविताभिः
चतुर्थीम्लेच्छतस्करसेवितायै म्लेच्छतस्करसेविताभ्याम् म्लेच्छतस्करसेविताभ्यः
पञ्चमीम्लेच्छतस्करसेवितायाः म्लेच्छतस्करसेविताभ्याम् म्लेच्छतस्करसेविताभ्यः
षष्ठीम्लेच्छतस्करसेवितायाः म्लेच्छतस्करसेवितयोः म्लेच्छतस्करसेवितानाम्
सप्तमीम्लेच्छतस्करसेवितायाम् म्लेच्छतस्करसेवितयोः म्लेच्छतस्करसेवितासु

अव्यय ॰म्लेच्छतस्करसेवितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria