Declension table of ?mlecchat

Deva

NeuterSingularDualPlural
Nominativemlecchat mlecchantī mlecchatī mlecchanti
Vocativemlecchat mlecchantī mlecchatī mlecchanti
Accusativemlecchat mlecchantī mlecchatī mlecchanti
Instrumentalmlecchatā mlecchadbhyām mlecchadbhiḥ
Dativemlecchate mlecchadbhyām mlecchadbhyaḥ
Ablativemlecchataḥ mlecchadbhyām mlecchadbhyaḥ
Genitivemlecchataḥ mlecchatoḥ mlecchatām
Locativemlecchati mlecchatoḥ mlecchatsu

Adverb -mlecchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria