Declension table of ?mlecchat

Deva

MasculineSingularDualPlural
Nominativemlecchan mlecchantau mlecchantaḥ
Vocativemlecchan mlecchantau mlecchantaḥ
Accusativemlecchantam mlecchantau mlecchataḥ
Instrumentalmlecchatā mlecchadbhyām mlecchadbhiḥ
Dativemlecchate mlecchadbhyām mlecchadbhyaḥ
Ablativemlecchataḥ mlecchadbhyām mlecchadbhyaḥ
Genitivemlecchataḥ mlecchatoḥ mlecchatām
Locativemlecchati mlecchatoḥ mlecchatsu

Compound mlecchat -

Adverb -mlecchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria