Declension table of ?mlecchantī

Deva

FeminineSingularDualPlural
Nominativemlecchantī mlecchantyau mlecchantyaḥ
Vocativemlecchanti mlecchantyau mlecchantyaḥ
Accusativemlecchantīm mlecchantyau mlecchantīḥ
Instrumentalmlecchantyā mlecchantībhyām mlecchantībhiḥ
Dativemlecchantyai mlecchantībhyām mlecchantībhyaḥ
Ablativemlecchantyāḥ mlecchantībhyām mlecchantībhyaḥ
Genitivemlecchantyāḥ mlecchantyoḥ mlecchantīnām
Locativemlecchantyām mlecchantyoḥ mlecchantīṣu

Compound mlecchanti - mlecchantī -

Adverb -mlecchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria