Declension table of ?mlecchanīya

Deva

NeuterSingularDualPlural
Nominativemlecchanīyam mlecchanīye mlecchanīyāni
Vocativemlecchanīya mlecchanīye mlecchanīyāni
Accusativemlecchanīyam mlecchanīye mlecchanīyāni
Instrumentalmlecchanīyena mlecchanīyābhyām mlecchanīyaiḥ
Dativemlecchanīyāya mlecchanīyābhyām mlecchanīyebhyaḥ
Ablativemlecchanīyāt mlecchanīyābhyām mlecchanīyebhyaḥ
Genitivemlecchanīyasya mlecchanīyayoḥ mlecchanīyānām
Locativemlecchanīye mlecchanīyayoḥ mlecchanīyeṣu

Compound mlecchanīya -

Adverb -mlecchanīyam -mlecchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria