Declension table of ?mlecchanīya

Deva

MasculineSingularDualPlural
Nominativemlecchanīyaḥ mlecchanīyau mlecchanīyāḥ
Vocativemlecchanīya mlecchanīyau mlecchanīyāḥ
Accusativemlecchanīyam mlecchanīyau mlecchanīyān
Instrumentalmlecchanīyena mlecchanīyābhyām mlecchanīyaiḥ
Dativemlecchanīyāya mlecchanīyābhyām mlecchanīyebhyaḥ
Ablativemlecchanīyāt mlecchanīyābhyām mlecchanīyebhyaḥ
Genitivemlecchanīyasya mlecchanīyayoḥ mlecchanīyānām
Locativemlecchanīye mlecchanīyayoḥ mlecchanīyeṣu

Compound mlecchanīya -

Adverb -mlecchanīyam -mlecchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria