Declension table of ?mleṣṭavatī

Deva

FeminineSingularDualPlural
Nominativemleṣṭavatī mleṣṭavatyau mleṣṭavatyaḥ
Vocativemleṣṭavati mleṣṭavatyau mleṣṭavatyaḥ
Accusativemleṣṭavatīm mleṣṭavatyau mleṣṭavatīḥ
Instrumentalmleṣṭavatyā mleṣṭavatībhyām mleṣṭavatībhiḥ
Dativemleṣṭavatyai mleṣṭavatībhyām mleṣṭavatībhyaḥ
Ablativemleṣṭavatyāḥ mleṣṭavatībhyām mleṣṭavatībhyaḥ
Genitivemleṣṭavatyāḥ mleṣṭavatyoḥ mleṣṭavatīnām
Locativemleṣṭavatyām mleṣṭavatyoḥ mleṣṭavatīṣu

Compound mleṣṭavati - mleṣṭavatī -

Adverb -mleṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria