Declension table of ?mleṣṭā

Deva

FeminineSingularDualPlural
Nominativemleṣṭā mleṣṭe mleṣṭāḥ
Vocativemleṣṭe mleṣṭe mleṣṭāḥ
Accusativemleṣṭām mleṣṭe mleṣṭāḥ
Instrumentalmleṣṭayā mleṣṭābhyām mleṣṭābhiḥ
Dativemleṣṭāyai mleṣṭābhyām mleṣṭābhyaḥ
Ablativemleṣṭāyāḥ mleṣṭābhyām mleṣṭābhyaḥ
Genitivemleṣṭāyāḥ mleṣṭayoḥ mleṣṭānām
Locativemleṣṭāyām mleṣṭayoḥ mleṣṭāsu

Adverb -mleṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria