Declension table of ?mleṣṭa

Deva

NeuterSingularDualPlural
Nominativemleṣṭam mleṣṭe mleṣṭāni
Vocativemleṣṭa mleṣṭe mleṣṭāni
Accusativemleṣṭam mleṣṭe mleṣṭāni
Instrumentalmleṣṭena mleṣṭābhyām mleṣṭaiḥ
Dativemleṣṭāya mleṣṭābhyām mleṣṭebhyaḥ
Ablativemleṣṭāt mleṣṭābhyām mleṣṭebhyaḥ
Genitivemleṣṭasya mleṣṭayoḥ mleṣṭānām
Locativemleṣṭe mleṣṭayoḥ mleṣṭeṣu

Compound mleṣṭa -

Adverb -mleṣṭam -mleṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria