Declension table of ?mleṣṭa

Deva

MasculineSingularDualPlural
Nominativemleṣṭaḥ mleṣṭau mleṣṭāḥ
Vocativemleṣṭa mleṣṭau mleṣṭāḥ
Accusativemleṣṭam mleṣṭau mleṣṭān
Instrumentalmleṣṭena mleṣṭābhyām mleṣṭaiḥ mleṣṭebhiḥ
Dativemleṣṭāya mleṣṭābhyām mleṣṭebhyaḥ
Ablativemleṣṭāt mleṣṭābhyām mleṣṭebhyaḥ
Genitivemleṣṭasya mleṣṭayoḥ mleṣṭānām
Locativemleṣṭe mleṣṭayoḥ mleṣṭeṣu

Compound mleṣṭa -

Adverb -mleṣṭam -mleṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria