Declension table of ?mlātavya

Deva

MasculineSingularDualPlural
Nominativemlātavyaḥ mlātavyau mlātavyāḥ
Vocativemlātavya mlātavyau mlātavyāḥ
Accusativemlātavyam mlātavyau mlātavyān
Instrumentalmlātavyena mlātavyābhyām mlātavyaiḥ mlātavyebhiḥ
Dativemlātavyāya mlātavyābhyām mlātavyebhyaḥ
Ablativemlātavyāt mlātavyābhyām mlātavyebhyaḥ
Genitivemlātavyasya mlātavyayoḥ mlātavyānām
Locativemlātavye mlātavyayoḥ mlātavyeṣu

Compound mlātavya -

Adverb -mlātavyam -mlātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria