Declension table of ?miśryamāṇā

Deva

FeminineSingularDualPlural
Nominativemiśryamāṇā miśryamāṇe miśryamāṇāḥ
Vocativemiśryamāṇe miśryamāṇe miśryamāṇāḥ
Accusativemiśryamāṇām miśryamāṇe miśryamāṇāḥ
Instrumentalmiśryamāṇayā miśryamāṇābhyām miśryamāṇābhiḥ
Dativemiśryamāṇāyai miśryamāṇābhyām miśryamāṇābhyaḥ
Ablativemiśryamāṇāyāḥ miśryamāṇābhyām miśryamāṇābhyaḥ
Genitivemiśryamāṇāyāḥ miśryamāṇayoḥ miśryamāṇānām
Locativemiśryamāṇāyām miśryamāṇayoḥ miśryamāṇāsu

Adverb -miśryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria