Declension table of ?miśryamāṇa

Deva

NeuterSingularDualPlural
Nominativemiśryamāṇam miśryamāṇe miśryamāṇāni
Vocativemiśryamāṇa miśryamāṇe miśryamāṇāni
Accusativemiśryamāṇam miśryamāṇe miśryamāṇāni
Instrumentalmiśryamāṇena miśryamāṇābhyām miśryamāṇaiḥ
Dativemiśryamāṇāya miśryamāṇābhyām miśryamāṇebhyaḥ
Ablativemiśryamāṇāt miśryamāṇābhyām miśryamāṇebhyaḥ
Genitivemiśryamāṇasya miśryamāṇayoḥ miśryamāṇānām
Locativemiśryamāṇe miśryamāṇayoḥ miśryamāṇeṣu

Compound miśryamāṇa -

Adverb -miśryamāṇam -miśryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria