Declension table of ?miśryamāṇa

Deva

MasculineSingularDualPlural
Nominativemiśryamāṇaḥ miśryamāṇau miśryamāṇāḥ
Vocativemiśryamāṇa miśryamāṇau miśryamāṇāḥ
Accusativemiśryamāṇam miśryamāṇau miśryamāṇān
Instrumentalmiśryamāṇena miśryamāṇābhyām miśryamāṇaiḥ miśryamāṇebhiḥ
Dativemiśryamāṇāya miśryamāṇābhyām miśryamāṇebhyaḥ
Ablativemiśryamāṇāt miśryamāṇābhyām miśryamāṇebhyaḥ
Genitivemiśryamāṇasya miśryamāṇayoḥ miśryamāṇānām
Locativemiśryamāṇe miśryamāṇayoḥ miśryamāṇeṣu

Compound miśryamāṇa -

Adverb -miśryamāṇam -miśryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria