Declension table of ?miśritavatī

Deva

FeminineSingularDualPlural
Nominativemiśritavatī miśritavatyau miśritavatyaḥ
Vocativemiśritavati miśritavatyau miśritavatyaḥ
Accusativemiśritavatīm miśritavatyau miśritavatīḥ
Instrumentalmiśritavatyā miśritavatībhyām miśritavatībhiḥ
Dativemiśritavatyai miśritavatībhyām miśritavatībhyaḥ
Ablativemiśritavatyāḥ miśritavatībhyām miśritavatībhyaḥ
Genitivemiśritavatyāḥ miśritavatyoḥ miśritavatīnām
Locativemiśritavatyām miśritavatyoḥ miśritavatīṣu

Compound miśritavati - miśritavatī -

Adverb -miśritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria