Declension table of ?miśritavat

Deva

NeuterSingularDualPlural
Nominativemiśritavat miśritavantī miśritavatī miśritavanti
Vocativemiśritavat miśritavantī miśritavatī miśritavanti
Accusativemiśritavat miśritavantī miśritavatī miśritavanti
Instrumentalmiśritavatā miśritavadbhyām miśritavadbhiḥ
Dativemiśritavate miśritavadbhyām miśritavadbhyaḥ
Ablativemiśritavataḥ miśritavadbhyām miśritavadbhyaḥ
Genitivemiśritavataḥ miśritavatoḥ miśritavatām
Locativemiśritavati miśritavatoḥ miśritavatsu

Adverb -miśritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria