Declension table of ?miśritavat

Deva

MasculineSingularDualPlural
Nominativemiśritavān miśritavantau miśritavantaḥ
Vocativemiśritavan miśritavantau miśritavantaḥ
Accusativemiśritavantam miśritavantau miśritavataḥ
Instrumentalmiśritavatā miśritavadbhyām miśritavadbhiḥ
Dativemiśritavate miśritavadbhyām miśritavadbhyaḥ
Ablativemiśritavataḥ miśritavadbhyām miśritavadbhyaḥ
Genitivemiśritavataḥ miśritavatoḥ miśritavatām
Locativemiśritavati miśritavatoḥ miśritavatsu

Compound miśritavat -

Adverb -miśritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria