Declension table of miśrita

Deva

NeuterSingularDualPlural
Nominativemiśritam miśrite miśritāni
Vocativemiśrita miśrite miśritāni
Accusativemiśritam miśrite miśritāni
Instrumentalmiśritena miśritābhyām miśritaiḥ
Dativemiśritāya miśritābhyām miśritebhyaḥ
Ablativemiśritāt miśritābhyām miśritebhyaḥ
Genitivemiśritasya miśritayoḥ miśritānām
Locativemiśrite miśritayoḥ miśriteṣu

Compound miśrita -

Adverb -miśritam -miśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria