Declension table of miśrita

Deva

MasculineSingularDualPlural
Nominativemiśritaḥ miśritau miśritāḥ
Vocativemiśrita miśritau miśritāḥ
Accusativemiśritam miśritau miśritān
Instrumentalmiśritena miśritābhyām miśritaiḥ miśritebhiḥ
Dativemiśritāya miśritābhyām miśritebhyaḥ
Ablativemiśritāt miśritābhyām miśritebhyaḥ
Genitivemiśritasya miśritayoḥ miśritānām
Locativemiśrite miśritayoḥ miśriteṣu

Compound miśrita -

Adverb -miśritam -miśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria