Declension table of ?miśrikā

Deva

FeminineSingularDualPlural
Nominativemiśrikā miśrike miśrikāḥ
Vocativemiśrike miśrike miśrikāḥ
Accusativemiśrikām miśrike miśrikāḥ
Instrumentalmiśrikayā miśrikābhyām miśrikābhiḥ
Dativemiśrikāyai miśrikābhyām miśrikābhyaḥ
Ablativemiśrikāyāḥ miśrikābhyām miśrikābhyaḥ
Genitivemiśrikāyāḥ miśrikayoḥ miśrikāṇām
Locativemiśrikāyām miśrikayoḥ miśrikāsu

Adverb -miśrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria