Declension table of ?miśrayitavyā

Deva

FeminineSingularDualPlural
Nominativemiśrayitavyā miśrayitavye miśrayitavyāḥ
Vocativemiśrayitavye miśrayitavye miśrayitavyāḥ
Accusativemiśrayitavyām miśrayitavye miśrayitavyāḥ
Instrumentalmiśrayitavyayā miśrayitavyābhyām miśrayitavyābhiḥ
Dativemiśrayitavyāyai miśrayitavyābhyām miśrayitavyābhyaḥ
Ablativemiśrayitavyāyāḥ miśrayitavyābhyām miśrayitavyābhyaḥ
Genitivemiśrayitavyāyāḥ miśrayitavyayoḥ miśrayitavyānām
Locativemiśrayitavyāyām miśrayitavyayoḥ miśrayitavyāsu

Adverb -miśrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria