Declension table of ?miśrayiṣyat

Deva

NeuterSingularDualPlural
Nominativemiśrayiṣyat miśrayiṣyantī miśrayiṣyatī miśrayiṣyanti
Vocativemiśrayiṣyat miśrayiṣyantī miśrayiṣyatī miśrayiṣyanti
Accusativemiśrayiṣyat miśrayiṣyantī miśrayiṣyatī miśrayiṣyanti
Instrumentalmiśrayiṣyatā miśrayiṣyadbhyām miśrayiṣyadbhiḥ
Dativemiśrayiṣyate miśrayiṣyadbhyām miśrayiṣyadbhyaḥ
Ablativemiśrayiṣyataḥ miśrayiṣyadbhyām miśrayiṣyadbhyaḥ
Genitivemiśrayiṣyataḥ miśrayiṣyatoḥ miśrayiṣyatām
Locativemiśrayiṣyati miśrayiṣyatoḥ miśrayiṣyatsu

Adverb -miśrayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria