Declension table of ?miśrayiṣyat

Deva

MasculineSingularDualPlural
Nominativemiśrayiṣyan miśrayiṣyantau miśrayiṣyantaḥ
Vocativemiśrayiṣyan miśrayiṣyantau miśrayiṣyantaḥ
Accusativemiśrayiṣyantam miśrayiṣyantau miśrayiṣyataḥ
Instrumentalmiśrayiṣyatā miśrayiṣyadbhyām miśrayiṣyadbhiḥ
Dativemiśrayiṣyate miśrayiṣyadbhyām miśrayiṣyadbhyaḥ
Ablativemiśrayiṣyataḥ miśrayiṣyadbhyām miśrayiṣyadbhyaḥ
Genitivemiśrayiṣyataḥ miśrayiṣyatoḥ miśrayiṣyatām
Locativemiśrayiṣyati miśrayiṣyatoḥ miśrayiṣyatsu

Compound miśrayiṣyat -

Adverb -miśrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria