Declension table of ?miśrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemiśrayiṣyantī miśrayiṣyantyau miśrayiṣyantyaḥ
Vocativemiśrayiṣyanti miśrayiṣyantyau miśrayiṣyantyaḥ
Accusativemiśrayiṣyantīm miśrayiṣyantyau miśrayiṣyantīḥ
Instrumentalmiśrayiṣyantyā miśrayiṣyantībhyām miśrayiṣyantībhiḥ
Dativemiśrayiṣyantyai miśrayiṣyantībhyām miśrayiṣyantībhyaḥ
Ablativemiśrayiṣyantyāḥ miśrayiṣyantībhyām miśrayiṣyantībhyaḥ
Genitivemiśrayiṣyantyāḥ miśrayiṣyantyoḥ miśrayiṣyantīnām
Locativemiśrayiṣyantyām miśrayiṣyantyoḥ miśrayiṣyantīṣu

Compound miśrayiṣyanti - miśrayiṣyantī -

Adverb -miśrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria