सुबन्तावली ?मिश्रयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामिश्रयिष्यन्ती मिश्रयिष्यन्त्यौ मिश्रयिष्यन्त्यः
सम्बोधनम्मिश्रयिष्यन्ति मिश्रयिष्यन्त्यौ मिश्रयिष्यन्त्यः
द्वितीयामिश्रयिष्यन्तीम् मिश्रयिष्यन्त्यौ मिश्रयिष्यन्तीः
तृतीयामिश्रयिष्यन्त्या मिश्रयिष्यन्तीभ्याम् मिश्रयिष्यन्तीभिः
चतुर्थीमिश्रयिष्यन्त्यै मिश्रयिष्यन्तीभ्याम् मिश्रयिष्यन्तीभ्यः
पञ्चमीमिश्रयिष्यन्त्याः मिश्रयिष्यन्तीभ्याम् मिश्रयिष्यन्तीभ्यः
षष्ठीमिश्रयिष्यन्त्याः मिश्रयिष्यन्त्योः मिश्रयिष्यन्तीनाम्
सप्तमीमिश्रयिष्यन्त्याम् मिश्रयिष्यन्त्योः मिश्रयिष्यन्तीषु

समास मिश्रयिष्यन्ति मिश्रयिष्यन्ती

अव्यय ॰मिश्रयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria