Declension table of ?miśrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemiśrayiṣyamāṇā miśrayiṣyamāṇe miśrayiṣyamāṇāḥ
Vocativemiśrayiṣyamāṇe miśrayiṣyamāṇe miśrayiṣyamāṇāḥ
Accusativemiśrayiṣyamāṇām miśrayiṣyamāṇe miśrayiṣyamāṇāḥ
Instrumentalmiśrayiṣyamāṇayā miśrayiṣyamāṇābhyām miśrayiṣyamāṇābhiḥ
Dativemiśrayiṣyamāṇāyai miśrayiṣyamāṇābhyām miśrayiṣyamāṇābhyaḥ
Ablativemiśrayiṣyamāṇāyāḥ miśrayiṣyamāṇābhyām miśrayiṣyamāṇābhyaḥ
Genitivemiśrayiṣyamāṇāyāḥ miśrayiṣyamāṇayoḥ miśrayiṣyamāṇānām
Locativemiśrayiṣyamāṇāyām miśrayiṣyamāṇayoḥ miśrayiṣyamāṇāsu

Adverb -miśrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria