Declension table of ?miśrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemiśrayiṣyamāṇam miśrayiṣyamāṇe miśrayiṣyamāṇāni
Vocativemiśrayiṣyamāṇa miśrayiṣyamāṇe miśrayiṣyamāṇāni
Accusativemiśrayiṣyamāṇam miśrayiṣyamāṇe miśrayiṣyamāṇāni
Instrumentalmiśrayiṣyamāṇena miśrayiṣyamāṇābhyām miśrayiṣyamāṇaiḥ
Dativemiśrayiṣyamāṇāya miśrayiṣyamāṇābhyām miśrayiṣyamāṇebhyaḥ
Ablativemiśrayiṣyamāṇāt miśrayiṣyamāṇābhyām miśrayiṣyamāṇebhyaḥ
Genitivemiśrayiṣyamāṇasya miśrayiṣyamāṇayoḥ miśrayiṣyamāṇānām
Locativemiśrayiṣyamāṇe miśrayiṣyamāṇayoḥ miśrayiṣyamāṇeṣu

Compound miśrayiṣyamāṇa -

Adverb -miśrayiṣyamāṇam -miśrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria