Declension table of ?miśrayantī

Deva

FeminineSingularDualPlural
Nominativemiśrayantī miśrayantyau miśrayantyaḥ
Vocativemiśrayanti miśrayantyau miśrayantyaḥ
Accusativemiśrayantīm miśrayantyau miśrayantīḥ
Instrumentalmiśrayantyā miśrayantībhyām miśrayantībhiḥ
Dativemiśrayantyai miśrayantībhyām miśrayantībhyaḥ
Ablativemiśrayantyāḥ miśrayantībhyām miśrayantībhyaḥ
Genitivemiśrayantyāḥ miśrayantyoḥ miśrayantīnām
Locativemiśrayantyām miśrayantyoḥ miśrayantīṣu

Compound miśrayanti - miśrayantī -

Adverb -miśrayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria