Declension table of ?miśrayamāṇā

Deva

FeminineSingularDualPlural
Nominativemiśrayamāṇā miśrayamāṇe miśrayamāṇāḥ
Vocativemiśrayamāṇe miśrayamāṇe miśrayamāṇāḥ
Accusativemiśrayamāṇām miśrayamāṇe miśrayamāṇāḥ
Instrumentalmiśrayamāṇayā miśrayamāṇābhyām miśrayamāṇābhiḥ
Dativemiśrayamāṇāyai miśrayamāṇābhyām miśrayamāṇābhyaḥ
Ablativemiśrayamāṇāyāḥ miśrayamāṇābhyām miśrayamāṇābhyaḥ
Genitivemiśrayamāṇāyāḥ miśrayamāṇayoḥ miśrayamāṇānām
Locativemiśrayamāṇāyām miśrayamāṇayoḥ miśrayamāṇāsu

Adverb -miśrayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria