Declension table of miśramata

Deva

NeuterSingularDualPlural
Nominativemiśramatam miśramate miśramatāni
Vocativemiśramata miśramate miśramatāni
Accusativemiśramatam miśramate miśramatāni
Instrumentalmiśramatena miśramatābhyām miśramataiḥ
Dativemiśramatāya miśramatābhyām miśramatebhyaḥ
Ablativemiśramatāt miśramatābhyām miśramatebhyaḥ
Genitivemiśramatasya miśramatayoḥ miśramatānām
Locativemiśramate miśramatayoḥ miśramateṣu

Compound miśramata -

Adverb -miśramatam -miśramatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria