सुबन्तावली ?मिश्रलटकन

Roma

पुमान्एकद्विबहु
प्रथमामिश्रलटकनः मिश्रलटकनौ मिश्रलटकनाः
सम्बोधनम्मिश्रलटकन मिश्रलटकनौ मिश्रलटकनाः
द्वितीयामिश्रलटकनम् मिश्रलटकनौ मिश्रलटकनान्
तृतीयामिश्रलटकनेन मिश्रलटकनाभ्याम् मिश्रलटकनैः मिश्रलटकनेभिः
चतुर्थीमिश्रलटकनाय मिश्रलटकनाभ्याम् मिश्रलटकनेभ्यः
पञ्चमीमिश्रलटकनात् मिश्रलटकनाभ्याम् मिश्रलटकनेभ्यः
षष्ठीमिश्रलटकनस्य मिश्रलटकनयोः मिश्रलटकनानाम्
सप्तमीमिश्रलटकने मिश्रलटकनयोः मिश्रलटकनेषु

समास मिश्रलटकन

अव्यय ॰मिश्रलटकनम् ॰मिश्रलटकनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria