Declension table of miśraka

Deva

MasculineSingularDualPlural
Nominativemiśrakaḥ miśrakau miśrakāḥ
Vocativemiśraka miśrakau miśrakāḥ
Accusativemiśrakam miśrakau miśrakān
Instrumentalmiśrakeṇa miśrakābhyām miśrakaiḥ miśrakebhiḥ
Dativemiśrakāya miśrakābhyām miśrakebhyaḥ
Ablativemiśrakāt miśrakābhyām miśrakebhyaḥ
Genitivemiśrakasya miśrakayoḥ miśrakāṇām
Locativemiśrake miśrakayoḥ miśrakeṣu

Compound miśraka -

Adverb -miśrakam -miśrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria