सुबन्तावली ?मिश्रदिनकर

Roma

पुमान्एकद्विबहु
प्रथमामिश्रदिनकरः मिश्रदिनकरौ मिश्रदिनकराः
सम्बोधनम्मिश्रदिनकर मिश्रदिनकरौ मिश्रदिनकराः
द्वितीयामिश्रदिनकरम् मिश्रदिनकरौ मिश्रदिनकरान्
तृतीयामिश्रदिनकरेण मिश्रदिनकराभ्याम् मिश्रदिनकरैः मिश्रदिनकरेभिः
चतुर्थीमिश्रदिनकराय मिश्रदिनकराभ्याम् मिश्रदिनकरेभ्यः
पञ्चमीमिश्रदिनकरात् मिश्रदिनकराभ्याम् मिश्रदिनकरेभ्यः
षष्ठीमिश्रदिनकरस्य मिश्रदिनकरयोः मिश्रदिनकराणाम्
सप्तमीमिश्रदिनकरे मिश्रदिनकरयोः मिश्रदिनकरेषु

समास मिश्रदिनकर

अव्यय ॰मिश्रदिनकरम् ॰मिश्रदिनकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria