Declension table of miśra

Deva

MasculineSingularDualPlural
Nominativemiśraḥ miśrau miśrāḥ
Vocativemiśra miśrau miśrāḥ
Accusativemiśram miśrau miśrān
Instrumentalmiśreṇa miśrābhyām miśraiḥ miśrebhiḥ
Dativemiśrāya miśrābhyām miśrebhyaḥ
Ablativemiśrāt miśrābhyām miśrebhyaḥ
Genitivemiśrasya miśrayoḥ miśrāṇām
Locativemiśre miśrayoḥ miśreṣu

Compound miśra -

Adverb -miśram -miśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria