Declension table of ?miśraṇīyā

Deva

FeminineSingularDualPlural
Nominativemiśraṇīyā miśraṇīye miśraṇīyāḥ
Vocativemiśraṇīye miśraṇīye miśraṇīyāḥ
Accusativemiśraṇīyām miśraṇīye miśraṇīyāḥ
Instrumentalmiśraṇīyayā miśraṇīyābhyām miśraṇīyābhiḥ
Dativemiśraṇīyāyai miśraṇīyābhyām miśraṇīyābhyaḥ
Ablativemiśraṇīyāyāḥ miśraṇīyābhyām miśraṇīyābhyaḥ
Genitivemiśraṇīyāyāḥ miśraṇīyayoḥ miśraṇīyānām
Locativemiśraṇīyāyām miśraṇīyayoḥ miśraṇīyāsu

Adverb -miśraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria