Declension table of miśraṇa

Deva

NeuterSingularDualPlural
Nominativemiśraṇam miśraṇe miśraṇāni
Vocativemiśraṇa miśraṇe miśraṇāni
Accusativemiśraṇam miśraṇe miśraṇāni
Instrumentalmiśraṇena miśraṇābhyām miśraṇaiḥ
Dativemiśraṇāya miśraṇābhyām miśraṇebhyaḥ
Ablativemiśraṇāt miśraṇābhyām miśraṇebhyaḥ
Genitivemiśraṇasya miśraṇayoḥ miśraṇānām
Locativemiśraṇe miśraṇayoḥ miśraṇeṣu

Compound miśraṇa -

Adverb -miśraṇam -miśraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria