Declension table of ?mitthavat

Deva

NeuterSingularDualPlural
Nominativemitthavat mitthavantī mitthavatī mitthavanti
Vocativemitthavat mitthavantī mitthavatī mitthavanti
Accusativemitthavat mitthavantī mitthavatī mitthavanti
Instrumentalmitthavatā mitthavadbhyām mitthavadbhiḥ
Dativemitthavate mitthavadbhyām mitthavadbhyaḥ
Ablativemitthavataḥ mitthavadbhyām mitthavadbhyaḥ
Genitivemitthavataḥ mitthavatoḥ mitthavatām
Locativemitthavati mitthavatoḥ mitthavatsu

Adverb -mitthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria