Declension table of ?mitthavat

Deva

MasculineSingularDualPlural
Nominativemitthavān mitthavantau mitthavantaḥ
Vocativemitthavan mitthavantau mitthavantaḥ
Accusativemitthavantam mitthavantau mitthavataḥ
Instrumentalmitthavatā mitthavadbhyām mitthavadbhiḥ
Dativemitthavate mitthavadbhyām mitthavadbhyaḥ
Ablativemitthavataḥ mitthavadbhyām mitthavadbhyaḥ
Genitivemitthavataḥ mitthavatoḥ mitthavatām
Locativemitthavati mitthavatoḥ mitthavatsu

Compound mitthavat -

Adverb -mitthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria