Declension table of ?mitsyat

Deva

MasculineSingularDualPlural
Nominativemitsyan mitsyantau mitsyantaḥ
Vocativemitsyan mitsyantau mitsyantaḥ
Accusativemitsyantam mitsyantau mitsyataḥ
Instrumentalmitsyatā mitsyadbhyām mitsyadbhiḥ
Dativemitsyate mitsyadbhyām mitsyadbhyaḥ
Ablativemitsyataḥ mitsyadbhyām mitsyadbhyaḥ
Genitivemitsyataḥ mitsyatoḥ mitsyatām
Locativemitsyati mitsyatoḥ mitsyatsu

Compound mitsyat -

Adverb -mitsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria