Declension table of ?mitsyamāna

Deva

NeuterSingularDualPlural
Nominativemitsyamānam mitsyamāne mitsyamānāni
Vocativemitsyamāna mitsyamāne mitsyamānāni
Accusativemitsyamānam mitsyamāne mitsyamānāni
Instrumentalmitsyamānena mitsyamānābhyām mitsyamānaiḥ
Dativemitsyamānāya mitsyamānābhyām mitsyamānebhyaḥ
Ablativemitsyamānāt mitsyamānābhyām mitsyamānebhyaḥ
Genitivemitsyamānasya mitsyamānayoḥ mitsyamānānām
Locativemitsyamāne mitsyamānayoḥ mitsyamāneṣu

Compound mitsyamāna -

Adverb -mitsyamānam -mitsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria